B 80-10 Śivagītā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 80/10
Title: Śivagītā
Dimensions: 26 x 11.5 cm x 58 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/6986
Remarks:
Reel No. B 80-10 Inventory No. 65987
Title Śivagītā
Remarks assigned to the Padmapurāṇa
Subject Vedānta
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 26.0 x 11.5 cm
Folios 58
Lines per Folio 7
Foliation figures on the verso, in the upper left-hand margin under the marginal title śi.gī. and in the lower right-hand margin under the word rāmaḥ
Scribe Śrīlakṣmaṇa Miśra
Date of Copying ŚS 1754 VS 1889
Place of Copying Ḍoṭī khatrīvāḍikā
Place of Deposit NAK
Accession No. 5/6986
Manuscript Features
Excerpts
Beginning
oṃ śrīgaṇeśāya namaḥ || ||
[[ sūta uvāca ]]
athātaḥ saṃpravakṣyāmi śuddhaṃ kaivalyamuktidaṃ ||
anugrahān maheśasya bhavaduḥ(2)khasya bheṣajaṃ || 1 ||
na karmaṇām anuṣṭhānair na dānais tapasāpi vā ||
kaivalyaṃ labhate marttyaḥ kiṃ tu jñānena keva(3)laṃ || 2 ||
rāmāya daṃḍakāraṇye pārvatīpatinā purā ||
yā proktā śivagītākhyā guhyād guhyatamā hi sā || (4)3 ||
yasyāḥ smaraṇamātreṇa nṛṇāṃ muktir dhruvā hi sā ||
purā sanatkumārāya skaṃdenābhihitāṃjasā || 4 || (fol. 1v1–4)
End
ṛ(1)ṣaya ucuḥ (!) ||
adyaprabhṛti naḥ sūta tvam ācārya[[ḥ]] pitā guruḥ ||
avidyāyā paraṃ pāraṃ yasmāt tārayi(2)tāsi naḥ || || 67 ||
utpādakabramhadātror garīyān bramhadaḥ pitā ||
tasmāt sūtātmaja tvattaḥ satyaṃ (3) nānyosti no guruḥ || 68 ||
ityuktvā prayayuḥ sarve sāyaṃ saṃdhyām upāsituṃ ||
stuvaṃtaḥ sūtaputraṃ te saṃ(4)tuṣṭā gautamītaṭam || 69 || (fol. 57v7, 58r1–4)
Colophon
iti śrīpadmapurāṇe śivagītāsūpaniṣatsu brahmavidyāyāṃ (5) yogaśāstre śivarāmasaṃvāde sākalyādhyātmayogo nā (!) ṣoḍaśodhyāyaḥ (!) || 16 || śrīśāke (6)1754 śrīsaṃvat 1889 māsottame kauryyārkagatāṃśāḥ 23 śuklacaturddaśyāṃ gurudine || (7)likhitam ḍoṭyāṃ khatrivāḍikāyāṃ śrīlakṣamaṇamiśreṇa || || || || || (fol. 58r4–7)
Microfilm Details
Reel No. B 80/10
Date of Filming not indicated
Exposures 66
Used Copy Kathmandu
Type of Film positive
Remarks text begins from exp.3, two exposures of fols. 32v–33r, 37v–38r, 41v–42r, four exposures of fols. 48v–49r,
Catalogued by MS
Date 21-11-2006
Bibliography